Ekādaśaparivarttaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

एकादशपरिवर्त्तः


 



ekādaśaparivarttaḥ |



 



guṇānantaraṃ ke punaḥ prayogāntarāyakarā doṣā yeṣāṃ parivarjanena prayogā bhāvayitavyā ityantarāyakarān doṣān vaktumāha | guṇā ime bhagavannityādi | kecit punariti kiyantaḥ punarityarthaḥ | prativacanamāha | bahūnīti | tathāpi kiyadbahu mārakarma na jñāyata ityāha | kiyadrūpāṇīti | kiyat saṃkhyāvacchinnasvabhāvāni bahūni | ṣaṭcatvāriṃśaddoṣā iti pratipādayan kṛcchraprāptiṃ tāvadāha | teṣāmityādinā | cireṇa pratibhānamiti | dīrghakālena mātari jñānotpādaḥ | atyāśupratibhānatāṃ vaktumāha | tadapītyādi | kṣipratarotpādena paurvāparyānirūpaṇādadṛḍhībhūtaṃ jñānamutpadyamānaṃ vikṣepsyate | prajñāpāramitāto bhraśyate | kāyadauṣṭhulyaṃ kathayannāha | te vijṛmbhamāṇā ityādi | tatra kāyaparāvartanādvijṛmbhayantaḥ | mahāṭṭahāsādikaraṇāddhasantaḥ | svenāṅgena tatpratibaddhena vā parāpabhrajanāduccagdhayantaḥ iti vācyam | cittadauṣṭhulyaṃ pratipādayannāha | vikṣiptacittā ityādi | anyonyavijñānasamaṅgina iti parasparaṃ samālambitarañjanīyavastuvijñānāḥ | ayogavihitasvādhyāyāditāṃ nirdiśannāha | parasparamupahasanta ityādi | likhiṣyantītyupalakṣaṇāt svādhyāyādikaṃ grāhyam | vaimukhyanimittagrahitāṃ kathayannāha | na vayamatra gādhamityādi | śrutacintāmayajñānāviṣayatvāt yathākramaṃ na gādhaṃ nāsvādañca labhāmaha iti yojyam | na no'treti | no'smākam | yāvadbhiścittotpādairaprasādabahulairaprakrāmanti,tāvataḥ kalpān saṃsārasya yogāpattaye grahīṣyantīti | kimatra kāraṇamiti | tatkasmādityāśaṅkyāha | imāṃ hītyādi | hetubhraṃśaṃ vaktumāha | punaraparamityādi | āhārikāmiti | utpādikām | vivarjyotsṛjyeti prayogāśayābhyāmiti vācyam | parīttabuddhaya iti svalpabuddhayaḥ | yathābhūtaparijñāyā mūlamiti samyagdharmāvabodhasya pradhānaṃ kāraṇam | praśākhāmiti śrāvakayānādikam | praṇītāsvādabhraṃśaṃ nirdiśannāha | tadyathāpi nāmetyādi | niryuktikamevedamiti | tatkasya hetorityāśaṅkyāha | nahi te'lpabuddhaya ityādi | kathaṃ buddhavacane'pi śrāvakayānādau pratipattirnindyata iti |  tatkasya hetorityāśaṅkyāha | na hi subhūta ityādi | pratiṣiddhācaraṇānnindyata ityarthaḥ | damayiṣyāmaḥ śamayiṣyāmaḥ parinirvāpayiṣyāma iti padatrayaṃ prayogadarśanabhāvanāmārgeṣu yathākramaṃ veditavyam | śrāvakapratipattiṃ pratiṣidhya bodhisattvapratipattyarthamāha | api tu khalu punarityādi | na ca tairmantavyamiti | sarvasattvārthaṃ sarvakuśalamūlābhisaṃskārairnotkarṣaḥ kāryaḥ | uttamayānabhraṃśaṃ pratipādayannāha | tadyathāpi nāmetyādi | hastinaṃ labdhveti | sparśādinopalabhya prakāśamityālokaṃ | upanidhyāyediti | nirūpayet | no hīdamiti | hastipadādvarṇasaṃsthāne grahītumaśakyatvānnaivetyarthaḥ | uddeśabhraṃśaṃ vaktumāha | tadyathāpi nāma subhūte ratnārthika ityādi | pramāṇānavabodhānnāvagāheta | no hīdamiti | ratnoddeśamahāsamudrabhraṃśānnaiva paṇḍitaḥ | prati saṃlapanamiti | kāyādivivekaḥ | dṛṣṭa evetyādi | pratyutpanne janmanyanāgatotpattiṃ prati hetumakṛtvā kleśebhyaḥ svacittamapanīya pradīpavannirvṛtiṃ karomi | nanu sarvopadravāspadajanmanirodhe kathaṃ pravṛttirvāryata iti | tatkasya hetorityāśaṅkyāha | mahāyānasamprasthitā hītyādi | mahāyānasaṃprasthitatvena jagadarthakaraṇāya kṛtasannāhānāmupāyakauśalabalena janmasambhave'pyupadravābhāvādityarthaḥ | alpotsukatāyāmiti | tāvanmātrasantoṣo lābhasatkārasya bandhanatvena kathamevaṃ niṣidhyata iti | tatkasya hetorityāśaṅkyāha | lokapariṇāyakā hītyādi | etaduktam | "ātmābhiniveśenāvagrahe kleśavardhanāllābhasatkāro vardhanam | yadā tu dānādibhiḥ parānāvarjya padmavattatrāsaktaḥ sārathibhāvena lokārthakārī bhavettadā na kaściddoṣa iti | prathamaṃ daśakaṃ hetuphalasambandhabhraṃśaṃ kathayannāha | ye ca khalu punarityādi | etadeva spaṣṭayannāha | tadyathāpi nāmetyādi | palagaṇḍa iti takṣakaḥ | palagaṇḍāntevāsīti tacchiṣyaḥ,vaijayantasya prāsādasyeti | sumerutalamadhye sudarśanaṃ nāma nagaraṃ sauvarṇam | dairdhyeṇārdhatṛtīyayojanasahasrapramāṇamekaikaṃ pārśvam | ucchrayeṇa ddhyardhayojanam | tatra nagarasya madhye śakrasya vaijayanto nāma prāsādo dairdhyeṇārdhatṛtīyayojanaśatapramāṇamekaikaṃ pārśvamucchrayeṇa yathāśobhaṃ vaijayantaprāsādaḥ | cirakṣiprabhedena kartukāmo nirmātukāma iti padadvayam | no hīdamiti | sūryācandramasorvimānādyathāyogaṃ pañcāśatsaikayojanādvaijayantasyādhikapramāṇatvena hetuphalānurūpaviparyayasūcanānnaivetyarthaḥ | niruttarabhraṃśaṃ vaktumāha | tadyathāpi nāma subhūte kaścidevetyāha | tatra varṇo gauratvādi | saṃsthānaṃ dīrghatvādikam | lakṣaṇādisampattejaḥ | ākāśagamanādikamṛddhiḥ | nimittamasādhāraṇaṃ vastunaścihnam | varṇādisādṛśyamātropalambhena vipralabdhabuddhitvādapratibalaḥ | nanu śrāvakayāne'pi tathāgatatvaprāpakakaruṇādidharmanirdeśāt kathaṃ tena sarvākārajñatā paryeṣaṇīyeti | tatkasya hetorityāśaṅkyāha | dhanvako hītyādi | sarvākārānirdeśānnirdiṣṭo'pyaviśiṣṭa ityarthaḥ | dharmasambhoganirmāṇakāyatrayabhraṃśena yathākramaṃ cakravartiśatarasabhojanānardhamaṇiratnadṛṣṭāntāḥ | bahuvidhaviṣayavikalpapratibhānotpādaṃ kathayannāha | punaraparamityādi | caturvidhadoṣapratipādanārthamāha | śakyetyādi | no hīdamiti tattvato māyopamajñānatvāditi matiḥ | likhiteti maṃsyanta iti | likhanābhiniveśaḥ | asatīti veti | abhāvābhiniveśaḥ | akṣareṣu vā prajñāpāramitāmabhinivekṣyanta iti | akṣarābhiniveśaḥ | anakṣareti | anakṣarābhiniveśaḥ kathitaḥ | janapadādimanaskāraṃ nirdiśannāha | punaraparaṃ subhūte prajñāpāramitāyāmityādi | tatra deśo magadhādiḥ | ekagṛhādiko  grāmaḥ | aṣṭādaśaprakṛtivāso nagaram | vaṇigbahulasthānaviśeṣo nigamaḥ | cāturvarṇyādhyastapradeśo janapadaḥ | campādiviṣayo rāṣṭraḥ | rājñāmāvāsadeśo rājadhānī | ākhyānaṃ jātakamālādi | gulmasthānaṃ ghaṭṭasthānaṃ pariṣkāraviśeṣaḥ | viśikhā'paṇavīthī | śivikā yāpyayānam | priyāpriyavyatyastaḥ priyāpriyaviyogaḥ | itikartavyatā satatakaraṇīyatā | gulmākṣadarśanaṃ ghaṭṭasthāne pāśakādidarśanam | śeṣaṃ sugamatvānna vibhaktam | lābhasatkāraślokāsvādanaṃ pratipādayannāha | punaraparaṃ subhūte bodhisattvānāmityādi | lābhasatkāraślokāsvāda iti | tatra lābho ratnādiprāpti satkāraḥ śrīpaṭṭabandhanādiḥ | śloko yaśasteṣāmanubhavanamāsvādaḥ | amārgopāyakauśalamārgaṇaṃ vaktumāha | punaraparaṃ subhūta ityādi | śūnyatādipratisaṃyukteṣu kathaṃ na spṛheti | tatkasya hetorityāśaṅkyāha | kiñcāpītyādi | dvitīyaṃ daśakam | amī tāvadasya pravṛttasyāntarāyāḥ kathitāḥ | samprati punaḥ pravṛtteḥ pūrvameva visāmagryo vaktavyā iti | chandakilāsavaidhuryārthamāha | punaraparaṃ subhūte dhārmaśravaṇika ityādi | chanda ityabhilāṣasampannaḥ | kilāsītyālasyopeto vīryarahita iti yāvat | chandaviṣayabhedavaidhuryārthamāha | punaraparaṃ subhūte dhārmaśravaṇikaśchandika ityādi | tatrādhikārārthapratipattyā gatimān | tāvanmātrārthāvagamānmatimāna | medhāyogāt smṛtimān | deśāntaraṃ kṣepsyata ityanena śrotuśchandaviṣayāddaiśikasya bhinnacchandaviṣayatvamāveditam | rūpamityādyukte rūpādiskandhāparijñānānnodghaṭitajñaḥ | rūpaṇālakṣaṇaṃ rūpamityādyabhidhāne tadarthānavabodhānna vipañcitajñaḥ | rūpaṃ dvidhā viṃśatidhetyādyuccāreṇa tadarthānavagamādanabhijñaḥ | yathoktavaidhuryameva spaṣṭayannāha | punaraparaṃ subhūte dharmabhāṇakaścetyādi | dharmadaiśikaśrāvaṇikayordātukāmadeśāntaragantukāmatvena bhinnaviṣayachandatvāt | lābhagauravālpecchatāvaidhuryārthamāha | punaraparaṃ subhūte dharmabhāṇakaścāmiṣaguruka ityādi | anenaiva hārakeṇa yogāyogau kathitau | tathā hi tayoryathākramaṃ lābhādikagurutvena dhūtaguṇāyogo'lpecchatāditvena ca dhūtaguṇayogo deśitaḥ | kalyāṇākalyāṇadharmatvārthamāha | punaraparamityādi | tatra kalyāṇadharmatvena śrāddhastadvaiparītyenāśrāddhaḥ | anenaiva hārakanirdeśena tyāgamātsaryamuktam | tathā hyarthaṃ parityaktukāma iti śrāvakaṇikatyāgaḥ | na vā bhāṣitukāmaḥ iti | daiśikasya mātsaryaṃ vihitam | anenaiva ca dānāgrahaṇaṃ kathitam | tathā hi pūrvavacchrāvaṇikasya dānaṃ daiśikasya punaralpechatā vetyagrahaṇamāveditam | udghaṭitajñavipañcitajñārthamāha | punaraparamityādi | arthamavaboddhukāma iti | udghaṭitajñatvenārthaṃ pratipattukāmaḥ | dharmāntarāyikatayeti | sarvadharmapratikṣepasaṃvartanīyatayā | na sambhaviṣyanti | pustakatādirūpeṇa nāvatariṣyantīti | vipañcitajñatvena tasyāvabodhamārgaṃ na gamiṣyanti | aprāptadharmabhāṇina iti | aprāptadharmabhāṇakasya | prativāṇīti | na mayā śrotavyamiti pratikūlavacanam | sūtrādidharmābhijñā'nabhijñārthamāha | punaraparamityādi | bhāṣitukāma iti | sūtrādidharmābhijñatayā vaktukāmaḥ | acchandika iti | teṣāmeva sūtrādidharmāṇāmanabhijñatayā śravaṇārthamabhilāṣarahitaḥ | ṣaṭpāramitāsamanvāgamā'samanvāgamāviti | mārakarmānenaiva hārakeṇoktam| tathā hi bhāṣitukāma ityanena sattvānugrahāśayatayā ṣaṭpāramitāsamanvāgamaḥ | acchandika ityanena ca vairūpyāśayatayā dānādiviyogaḥ | kathita iti tṛtīyaṃ daśakam | upāyakauśalānupāyakauśale dhāraṇīpratilambhāpratilambhau likhitukāmatā'likhitukāmatau vigatāvigatakāmādicchandatve ca śrāvaṇikamādiṃ kṛtvā pratipādayannāha | punaraparaṃ subhūta ityādi | middhādigurukatvenāśrotukāmatayā śrāvaṇikasya pratiṣedhaviṣayaṃ samanvāgamādikaṃ daiśikasya ca bhāṣitukāmatvena samanvāgamādikamapratiṣedhaviṣayamuktaṃ veditavyam | yathoktamevārthaṃ daiśikamādiṃ kṛtvā nirdiśannāha | punaraparaṃ subhūte dharmabhāṇaka ityādi | apāyagativaimukhyārthamāha | punaraparaṃ subhūte prajñāpāramitāyāmityādi | evaṃ duḥkha ityādi | āvīcijvālādiduḥkhā nārakāḥ | parasparabhakṣaṇādiduḥkhā tiryagyoniḥ | kṣutpipāsādiduḥkhāḥ pretāḥ | viṣṇucakrādibhayāḥ sarvāsurāḥ | jātyādidukhāḥ sarvasaṃskārāḥ | ihaiva duḥkhasyāntaḥ karaṇīya ityanantaramevaṃ śrutvā sattvārthanimittamapāyagatau vaimukhyaṃ kariṣyantīti śeṣaḥ sugatigamanasaumanasyārthamāha | punaraparamityādi | tatrāśāśvataṃ prabandhocchedāt | anityaṃ kṣaṇikānityatayā | duḥkhaṃ saṃskāraduḥkhatāyogāt | vipariṇāmadharmakaṃ vipariṇāmaduḥkhasambhavāditi | tadevaṃ sarvamaśāśvatamityādi | sarvaṃ hi saṃskṛtamanityamityādervyākhyānamityavasātavyam | saṃvegamāpatsyanta iti | prathamaphalādisugatyabhilāṣeṇa bodhicārikāvimukhatāṃ kariṣyanti | pūrvaṃ bāhulyena śrāvaṇikaṃ paścāddaiśikaṃ niyamya vaidhuryamākhyātam | idānīṃ punaḥ pūrvaṃ daiśikaṃ paścāt śrāvaṇikaṃ niyamya vaidhuryamucyate'ntarāyānupūrvyaniyamajñāpanārtham | tatra ekākiparṣadavacaratvārthamāha | punaraparaṃ subhūte ye'pi bhikṣavo dharmabhāṇakāsta ekākitābhiratā bhaviṣyanti | ye'pi dhārmaśravaṇikāste'pi parṣadgurukā bhaviṣyantīti | anubandhakāmānavakāśadānatvārthamāha | te'pi dharmabhāṇakā evaṃ vakṣyantītyādi | anubhatsyantīti | anubandhayiṣyanti | na cāvakāśaṃ dāsyantīti | prajñāpāramitāṃ dāsyāmītyuktā taddānāya nāvasaraṃ kariṣyanti | āmiṣakiñcitkābhilāṣatadadātukāmatārthamāha | sa ca dharmabhāṇaka ityādi | te ca na dātukāmā iti | arthaśrāvaṇikā na dātukāmāḥ | jīvitāntarāyadiggamanārthamāha | tena tena gamiṣyatītyādi | durbhikṣa iti bhaktarahitatvena duṣprāpabhikṣaḥ | ayogakṣema iti | iṣṭāvāptiyogaḥ nirupadravatvaṃ kṣemaḥ | tadubhayābhāvādayāgakṣemaḥ | jīvitendriyanirodhājjīvitāntarāyaḥ | tasmiṃśca pradeśe jīvitāntarāyo'pi bhavediti | anantarāyāṃ diśaṃ gaccheyurbhavanta iti śeṣaḥ | iti caturthaṃ daśakam | durbhikṣadiggamanāgamanārthamāha | sa ca dharmabhāṇakastānityādi | kacciditi kadācit | nānubhatsyantīti nānugamiṣyanti | caurādyākulitadiggamanāgamanārthamāha | punaraparaṃ subhūte ityādi | tatra janturvṛścikādiḥ | duṣṭagraho vyāḍaḥ,pretādiramanuṣyāḥ,kāntāraṃ bhayasthānaṃ,sarīsṛpaḥ sarpaḥ,māṃsāśī yakṣādiḥ kravyādaḥ,pratyudāvartsyanta iti nivartiṣyante | kulāvalokanadaurmanasyārthamāha | punaraparaṃ subhūte dharmabhāṇako bhikṣurmitrakuletyādi | upasaṃhārārthamāha | iti hi subhūte māra ityādi | mārabhedaprayogaṃ kāraṇapraśnenāha | kimatra bhagavannityādinā | udyogamāpsata iti | mahāyānādvibhettuṃ yatnaṃ kariṣyati | tathā copāyena ceṣṭiṣyata iti | pūrvoktaprakāravyatirekeṇopāyena vighnārthaṃ yatiṣyate | kāraṇanirdiśannāha | prajñāpāramitā nirjātā hītyādi | prativarṇikopasaṃhārārthamāha | punaraparaṃ subhūte māra ityādi | aparasūtrānulomanātsūtrāgatam | svasminnarthaviniścayādisūtre dṛśyamānatvātsutraparyāpannam | jananīsadṛśasūtropasaṃhāreṇa saṃśayotpādanātsaṃśayaṃ prakṣepsyati | kalpitādisvabhāvatrayāparijñānādalpabuddhikān mandabuddhikān parīttabuddhikāniti yathākramaṃ vācyam | tadeva kathayannāha | andhīkṛtāniti | ayathāviṣayaspṛhotpādanaṃ vaktumāha | punaraparaṃ subhūta ityādi | bhūtakoṭiṃ sākṣātkarotīti śrāvakaniryāṇamadhigacchati | niyamādanena tatrābhilāpo janyata iti ṣaṭ doṣāḥ | kiyantaṃ mārakarmaprakāraṃ nirdiśyāparamatidiśannāha | evaṃ subhūte māra ityādi | bahupratyarthikamahāratnodāharaṇena pūrvoktameva samarthayannāha | evametadbhagavannityādi | bahupratyarthikatve kiṃ kāraṇamiti | tatkasya hetorityāśaṅkyāha | yaduta durlabhatvādityādi | sādhūktamityāha | evametatsubhuta ityādi | bahvantarāyatve'pi tathāgatasāmarthyādeva labhyata ityāha | kiñcāpi subhūta ityādi | tathāgatasāmarthyaparikalpane ko heturiti | tatkasya hetorityāśaṅkyāha | māro'pi hītyādi |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ mārakaparivarto nāmaikādaśaḥ ||